ABHINAYA DARPAṆA - Asaṃyuta Hasta

Candrakalā - Mondsichel

Wenn der Daumen von 'Sucī' geöffnet wird, dann wird die Hand zu ‚Candrakalā'

Anwendung:

der Mond, ein Gesicht; ein 'prādeśa'; etwas von der Größe eines ‚prādeśa'
der Kopfschmuck Śivas; der Fluss Gaṇgā; ein Stab
- diesen Anwendungen ist 'Candrakalā‘ zugewiesen

sūcyāmaṅguṣṭhamokṣe tu karaścandrakalā ।

viniyoga:

candre mukhe ca prādeśe tanmātrākāravastuni ।।
śivasya makuṭe gaṅgānadyāṃ ca laguḍe'pi ca ।
eṣāṃ candrakalā caiva viniyojyā vidhīyate ।।

सूच्यामङ्गुष्ठमोक्षे तु करश्चन्द्रकला भवेत् ।

विनियोग:

चन्द्रे मुखे च प्रादेशे तन्मात्राकारवस्तुनि ।।
शिवस्य मकुटे गङ्गानद्यां च लगुडेऽपि च ।
एषां चन्द्रकला चैव विनियोज्या विधीयते ।।

Kontakt