Abhinaya Darpaṇa - Saṃyuta Hasta

Kaṭakāvardhana - die Armreifen präsentieren

Beide Hände in Kaṭakāmukha gekreuzt an den Handgelenken,
so ist den Meistern der Darstellung Kaṭakāvardhana bekannt

Anwendung:

Eine Krönung, Anbetung (Pūjā), eine Hochzeit/ ein Hochzeitssegen, [Kaṭakāvardhana] ist hier passend

kaṭakāmukhayoḥ paṇyoḥ svastiko maṇibandhayoḥ ।
kaṭakāvardhanākhyaḥ syāditi nāṭyavido viduḥ ।।

viniyoga:

paṭṭābhiṣeke pūjāyām vivāhāśiṣi yujyate ।

कटकामुखयोः पण्योः स्वस्तिको मणिबन्धयोः ।
कटकावर्धनाख्यः स्यादिति नाट्यविदो विदुः ।।

विनियोग:

पट्टाभिषेके पूजायाम् विवाहाशिषि युज्यते ।

Kontakt