Abhinaya Darpaṇa

Saṃyuta Hasta - beidhändige Gesten

 ‚Añjali‘ (Gruß) und ‚Kapota‘ (Taube) und ‚Karkaṭa‘ (Krabbe), ebenfalls ‚Svastika‘ (Kreuzung),
‚Dolahasta‘ (baumelnde Hände), ‚Puṣpapuṭa ‘ (Blumenkorb), Utsaṅga (Schoß), ‚Śivaliṅga‘ (Form des Śiva),
‚Kaṭakāvardhana‘ (die Armreifen präsentieren) und auch ‚Kartarīsvastika‘ (Scherenkreuz), ebenfalls
‚Śakaṭa‘ (Trense), ‚Śaṅkha‘ (Muschelhorn), ‚Cakra‘ (Diskus) und ‚Sampuṭa‘ (Dose), ‚Paśa‘ (Schlinge) ‚Kīlaka‘ (ein Paar Riegel),
‚Matsya‘ (Fisch), ‚Kūrma‘ (Schildkröte), ‚Varāha‘ (Eber) und
‚Garuḍa‘ (Adler), ‚Nagabandha‘ (Vereinigung von Schlangen)
‚Khaṭvā‘ (Sänfte) und das, was ‚Bheruṇḍa‘ (Bheruṇḍa-Vogel) heisst und auch die Geste ‚Avahittha‘ (Verstellung)
- vierundzwanzig Gesten werden (hier) beschrieben, die als ‚Saṃyutā‘ (kombiniert) gelten

añjaliśca kapotaśca karkaṭaḥ svastikastathā ।
dolahastaḥ puṣpapuṭa utsaṅgaḥ śivaliṅgakaḥ।।
kaṭakāvardhanaścaiva kartarīsvastikastathā ।
śakaṭaṃ śaṅkhacakre ca sampuṭaḥ paśakīlakau।।
matsyaḥ kūrmo varāhaśca garuḍo nagabandhakaḥ ।
khaṭvā bheruṇḍakākhyaśca avahitthastadhaiva ca ।।
caturvimśati saṃkhyākaḥ saṃyutāḥ kathitaḥ karāḥ।

अञ्जलिश्च कपोतश्च कर्कटः स्वस्तिकस्तथा ।
दोलहस्तः पुष्पपुट उत्सङ्गः शिवलिङ्गकः।।
कटकावर्धनश्चैव कर्तरीस्वस्तिकस्तथा ।
शकटं शङ्खचक्रे च सम्पुटः पशकीलकौ।।
मत्स्यः कूर्मो वराहश्च गरुडो नगबन्धकः ।
खट्वा भेरुण्डकाख्यश्च अवहित्थस्तधैव च ।।
चतुर्विम्शति संख्याकः संयुताः कथितः कराः।

Kontakt