ABHINAYA DARPAṆA - Asaṃyuta Hasta

Mayūra - Pfau

Ausgehend von Kartarīmukha berühren sich die Spitzen von Daumen und Ringfinger
die anderen Finger sind gestreckt - dies ist Mayūra.

Anwendung:

ein Pfauenschnabel; eine Schlingpflanze; ein Vogel/Omen; sich erbrechen
eine Locke entfernen; ein Mal (Tilaka) auf der Stirn anbringen
Flusswasser verspritzen / Tränen wegstreichen; Lehrwerke diskutieren; etwas Berühmtes
- für all dieses wird ‚Mayūra‘ empfohlen

asminannāmikāṅguṣṭhau śliṣṭau cānyāḥ prasāritāḥ ।
mayūrahastaḥ kathitaḥ karaṭīkāvicakṣaṇaiḥ ।।

viniyoga:

mayūrāsye latāyāṃ ca śakune vamane tathā ।
alakasyāpanayane lalāṭatilakeṣu ca ।।
nadyudakasya nikṣepe / netrasyodakavikṣepe śāstravāde prasiddhake ।
evamartheṣu yujyante mayūrakarabhāvanāḥ ।।

अस्मिनन्नामिकाङ्गुष्ठौ श्लिष्टौ चान्याः प्रसारिताः ।
मयूरहस्तः कथितः करटीकाविचक्षणैः ।।

विनियोग:

मयूरास्ये लतायां च शकुने वमने तथा ।
अलकस्यापनयने ललाटतिलकेषु च ।।
नद्युदकस्य निक्षेपे / नेत्रस्योदकविक्षेपे शास्त्रवादे प्रसिद्धके ।
एवमर्थेषु युज्यन्ते मयूरकरभावनाः ।।

Kontakt