Abhinaya Darpaṇa

Dṛṣṭi Bheda - Blicke

'Sama' (gerade), 'Ālokita' (betrachten), 'Sācī' (seitwärts), 'Pralokita' (voran-schauen), 'Nimīlita' (halbgeschlossen),
'Ullokita' (aufsehen), 'Anuvṛtta' (folgen/ zustimmen) und des weiteren 'Avalokita' (den Blick senken)
- so also wurden die acht Arten des Schauens nach dem alten Weisen aufgezählt

samam ālokitam sācī prālokita nimīlite ।।
ullokitānuvṛtte ca tathā caivāvalokitam ।
ityaṣṭa dṛṣṭi bhedaḥ syuḥ kīrtitāḥ pūrvasūribhiḥ ।।

समम् आलोकितम् साची प्रालोकित निमीलिते ।।
उल्लोकितानुवृत्ते च तथा चैवावलोकितम् ।
इत्यष्ट दृष्टि भेदः स्युः कीर्तिताः पूर्वसूरिभिः ।।

Kontakt