ABHINAYA DARPAṆA - Asaṃyuta Hasta

Kapittha - Holzapfel

Wenn sich in Śikhara der Zeigefinger zur Daumenspitze beugt
wird dies als 'Kapittha‘ bezeichnet

Anwendung:

Lakshmi; Saraswati; wickeln; Zimbeln halten
Kühe melken; Kajal auftragen; das anmutige Halten eine Blume
den Saum des Kleides o.ä. ergreifen; mit einem Schleier/Tuch bedecken
Verehrung mit Räucherwerk und Licht - Kapittha passt zu all diesen Aspekten

aṅguṣṭhamūrdhni śikhare vakritā yadi tarjanī ।।
kapitthākhyaḥ karaḥ so'yaṃ kīrtito nṛttakovidaiḥ ।

viniyoga:

lakṣmyāṃ caiva sarasvatyāṃ naṭānāṃ / veṣṭane tāladhāraṇe ।।
godohane'pyañjane ca līlākusumadhāraṇe ।
celāñcalādi grahaṇe paṭasyaivāvaguṇṭhane ।।
dhūpadīpārcane cāpi kapitthaḥ saṃprayujyate ।

अङ्गुष्ठमूर्ध्नि शिखरे वक्रिता यदि तर्जनी ।।
कपित्थाख्यः करः सोऽयं कीर्तितो नृत्तकोविदैः ।

विनियोग:

लक्ष्म्यां चैव सरस्वत्यां नटानां / वेष्टने तालधारणे ।।
गोदोहनेऽप्यञ्जने च लीलाकुसुमधारणे ।
चेलाञ्चलादि ग्रहणे पटस्यैवावगुण्ठने ।।
धूपदीपार्चने चापि कपित्थः संप्रयुज्यते ।

Kontakt