Abhinaya Darpaṇa - Saṃyuta Hasta

Kīlakau - zwei Riegel

Beide kleinen Finger von 'Mṛgaśīrṣa' werden gebogen und verbunden, das ist ‚Kilaka'

Anwendung:

bei Zuneigung und reden zum Zeitvertreib (=flirten) ist 'Kīlaka‘ passend

kaniṣṭhe kuñcite śliṣṭe mṛgaśīrṣastu kīlakaḥ ।

viniyoga:

snehe narmānulāpe ca kīlako viniyujyate ।।

कनिष्ठे कुञ्चिते श्लिष्टे मृगशीर्षस्तु कीलकः ।

विनियोग:

स्नेहे नर्मानुलापे च कीलको विनियुज्यते ।।

Kontakt