Abhinaya Darpaṇa - SAṂYUTA HASTA

Puṣpapuṭa - Blumenkorb

Wenn beide Hände in 'Sarpaśīrṣa' verbunden sind, so ist das die 'Puṣpapuṭa‘-Geste

Anwendung:

eine Form der Verehrung mit Licht, Wasser(topf), Früchte und ähnliches darbieten/erhalten
ein Sonnengebet im Zwielicht, ein Blumenopfer, (Puṣpapuṭa) ist hier passend

saṃśliṣṭau sarpaśīrṣau cet bhavet puṣpapuṭaḥ karaḥ ।।

viniyoga:

nīrājanāvidhau vāriphalādigrahaṇe tathā ।
saṃdhyāyāmarghyadāne ca mantrapuṣpe ca yujyate ।।

संश्लिष्टौ सर्पशीर्षौ चेत् भवेत् पुष्पपुटः करः ।।

विनियोग:

नीराजनाविधौ वारिफलादिग्रहणे तथा ।
संध्यायामर्घ्यदाने च मन्त्रपुष्पे च युज्यते ।।

Kontakt