ABHINAYA DARPAṆA - Asaṃyuta Hasta

Kartarīmukha - Schere

Wenn bei Ardhapatāka Zeigefinger und kleiner Finger
zurück gebogen werden entsteht ‚Kartarīmukha'

Anwendung:

die Trennung von Frau und Mann; Andersartigkeit/Opposition
plündern; das Augen-Ende; Tod/sterben; Uneinigkeit/Auseinandersetzung
ein Blitz; sich allein im Bett sehnen; fallen
eine Kletterpflanze - zur Darstellung von all diesem wird ‚Kartarīmukha‘ angewandt

asyaiva cāpi hastasya tarjanī ca kaniṣṭhikā ।

bahiḥ prasārite dve cet sa karaḥ kartarīmukhaḥ ।।

viniyoga:

strīpuṃsayostu viśleṣe viparyāsapade 'pi vā ।

luṇṭhane nayanānte ca maraṇe bheda bhāvane ।।

vidyudarthe 'pyekaśayyāvirahe patane tathā ।

latāyāṃ yujyate yastu sa karaḥ kartarīmukhaḥ ।।

अस्यैव चापि हस्तस्य तर्जनी च कनिष्ठिका ।
बहिः प्रसारिते द्वे चेत् स करः कर्तरीमुखः ।।

विनियोग:

स्त्रीपुंसयोस्तु विश्लेषे विपर्यासपदे ऽपि वा ।
लुण्ठने नयनान्ते च मरणे भेद भावने ।।
विद्युदर्थे ऽप्येकशय्याविरहे पतने तथा ।
लतायां युज्यते यस्तु स करः कर्तरीमुखः ।।

Kontakt